B 13-40 Śivarātrivratakathā
Manuscript culture infobox
Filmed in: B 13/40
Title: Śivarātrivratamāhātmya
Dimensions: 33 x 4.5 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1608
Remarks:
Reel No. B 13/40
Title Śivarātrivratakathā
Subject Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete and damaged
Size 33 x 4.5 cm
Binding Hole 1 in the centre-left
Folios 5
Lines per Folio 5
Foliation figures in the right margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 1-1608
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya || atra śivarātravidhānaṃ ||
namas te viśvanāthāya saṃsārasṛṣṭihetave |
jagatāṃ rūpiṇe tubhyaṃ jaṃtūnāṃ,m (!) paramātmane ||
kailāse tu mahāsthāne gaurī pṛcchati śaṃkaraṃ |
kathayasva mahādeva prasādena maheśvara || (fol. 1r1–2)
End
phalam etat mahāgauri śivarātrakṛtena ca |
yaḥ karoty adhunā marttyo, rājā bhavati niścitaṃ ||
lakṣmīgaudhanaputrāś(!) cāyu(!) vidyā yaśo dhanaṃ |
mama devi prasādena sarvvam bhavati niścitaṃ || || (fol. 5v4–5)
Colophon
iti śivarātracaturddaśivratasamāptaṃ (!) || (fol. 5v5)
Microfilm Details
Reel No. B 13/40
Date of Filming 16-09-1970
Exposures 6
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 2002