B 13-40 Śivarātrivratakathā

Manuscript culture infobox

Filmed in: B 13/40
Title: Śivarātrivratamāhātmya
Dimensions: 33 x 4.5 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1608
Remarks:

Reel No. B 13/40

Title Śivarātrivratakathā

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete and damaged

Size 33 x 4.5 cm

Binding Hole 1 in the centre-left

Folios 5

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1608

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya || atra śivarātravidhānaṃ ||

namas te viśvanāthāya saṃsārasṛṣṭihetave |
jagatāṃ rūpiṇe tubhyaṃ jaṃtūnāṃ,m (!) paramātmane ||
kailāse tu mahāsthāne gaurī pṛcchati śaṃkaraṃ |
kathayasva mahādeva prasādena maheśvara || (fol. 1r1–2)

End

phalam etat mahāgauri śivarātrakṛtena ca |
yaḥ karoty adhunā marttyo, rājā bhavati niścitaṃ ||
lakṣmīgaudhanaputrāś(!) cāyu(!) vidyā yaśo dhanaṃ |
mama devi prasādena sarvvam bhavati niścitaṃ || || (fol. 5v4–5)

Colophon

iti śivarātracaturddaśivratasamāptaṃ (!) || (fol. 5v5)

Microfilm Details

Reel No. B 13/40

Date of Filming 16-09-1970

Exposures 6

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002